A 405-5 Camatkāracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/5
Title: Camatkāracintāmaṇi
Dimensions: 26.8 x 10.1 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2920
Remarks:


Reel No. A 405-5 Inventory No. 13701

Title Camatkāraciṃtāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

Size 26.0 x 10.2 cm

Folios 8

Lines per Folio 9–10

Foliation figures in the both middle margins of verso

Scribe Vālakṛṣṇa

Date of Copying VS 1750 ŚS 1615

Place of Deposit NAK

Accession No. 5/2920

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nacet khecarāsthāpitāḥ kiṃ ca cakre

na cet spaṣṭagāsthāpi taiḥ kiṃ graheṃdraiḥ ||

abhāvoditaḥ spaṣṭatā kotra hetuḥ

phalai(2)r eva sarvaṃ vruvetāni tasmāt || 1 ||

tanustho raviḥ raktaṃgayaṣṭir viddhatte

mnaḥ saṃtaped dāradāyād avargāt ||

tanuḥ pīḍyate vātapitte(3)na nunaṃ

sa vai paryaṭan hāsavṛddhiṃ prayāti || (fol. 1v1–3)

End

subhāṣī suvidyādhiko darśanīyaḥ

sugātra sutejāḥ su(2)vastropi yasya ||

śikhīlābhagaḥ sarvalābhaṃ karoti

svayaṃ pūjyate saṃtati durbhagā ca || 11 ||

śikhī riḥphagaḥ pādanetre ca pīḍā

(3)svayaṃ rājatulyo svayaṃ satkṛtopi ||

ropor nāśanaṃ mātulenaiva śarmma

rujā pīḍyate vastiguhye sadaiva || 12 || (fol. 8v1–3)

Colophon

śrīkālī(4) jayatu || iti śrīcamatkāraciṃtāmaṇau bhāvādhyāya (!) samāptaḥ || śrī || saṃvat 1750 śake 1615 phāglune(!)māsi kṛṣṇa(5)pakṣe tṛtīyā some likhitaṃ mauni bālakṛṣṇena svārthaṃ parārthaṃ ca || (fol. 8v3–5)

Microfilm Details

Reel No. A 405/5

Date of Filming 24-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-09-2004

Bibliography