A 405-5 Camatkāracintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 405/5
Title: Camatkāracintāmaṇi
Dimensions: 26.8 x 10.1 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2920
Remarks:
Reel No. A 405-5 Inventory No. 13701
Title Camatkāraciṃtāmaṇi
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
Size 26.0 x 10.2 cm
Folios 8
Lines per Folio 9–10
Foliation figures in the both middle margins of verso
Scribe Vālakṛṣṇa
Date of Copying VS 1750 ŚS 1615
Place of Deposit NAK
Accession No. 5/2920
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
nacet khecarāsthāpitāḥ kiṃ ca cakre
na cet spaṣṭagāsthāpi taiḥ kiṃ graheṃdraiḥ ||
abhāvoditaḥ spaṣṭatā kotra hetuḥ
phalai(2)r eva sarvaṃ vruvetāni tasmāt || 1 ||
tanustho raviḥ raktaṃgayaṣṭir viddhatte
mnaḥ saṃtaped dāradāyād avargāt ||
tanuḥ pīḍyate vātapitte(3)na nunaṃ
sa vai paryaṭan hāsavṛddhiṃ prayāti || (fol. 1v1–3)
End
subhāṣī suvidyādhiko darśanīyaḥ
sugātra sutejāḥ su(2)vastropi yasya ||
śikhīlābhagaḥ sarvalābhaṃ karoti
svayaṃ pūjyate saṃtati durbhagā ca || 11 ||
śikhī riḥphagaḥ pādanetre ca pīḍā
(3)svayaṃ rājatulyo svayaṃ satkṛtopi ||
ropor nāśanaṃ mātulenaiva śarmma
rujā pīḍyate vastiguhye sadaiva || 12 || (fol. 8v1–3)
Colophon
śrīkālī(4) jayatu || iti śrīcamatkāraciṃtāmaṇau bhāvādhyāya (!) samāptaḥ || śrī || saṃvat 1750 śake 1615 phāglune(!)māsi kṛṣṇa(5)pakṣe tṛtīyā some likhitaṃ mauni bālakṛṣṇena svārthaṃ parārthaṃ ca || (fol. 8v3–5)
Microfilm Details
Reel No. A 405/5
Date of Filming 24-07-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 26-09-2004
Bibliography